A 446-38 Tīrthaśrāddhavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 446/38
Title: Tīrthaśrāddhavidhi
Dimensions: 26.8 x 11.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1527
Remarks:
Reel No. A 446-38 Inventory No. 77801
Title Tīrthaśrāddhavidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.8 x 11.5 cm
Folios 5
Lines per Folio 8–9
Foliation figures in the lower right-hand margin while the word śrī is written in the upper left-hand margin of the verso
Place of Deposit NAK
Accession No. 5/1527
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha tīrthaśrāddhaprayogaḥ ||
tatra prathamaṃ tīrthasamīpaṃ gatvā sāṣṭāṅgaṃ praṇamya puṣpaphalādihaste gṛhītvā gaṃgāditīrthaṃ prārthayet ||
oṁ
viṣṇoḥ pādaprasūtāsi gaṅge tripathagāminī(!)
brahmadraveti vikhyātā pāpaṃ me hara jāhnavi || (fol. 1v1–3)
End
oṁ yat kṛtaṃ tat sukṛtam astu yan na kṛtaṃ tad viṣṇoḥ prasādād brāhmaṇavacanāt sarvaṃ paripūrṇam astu pramādāt kurvatāṃ karma āyuḥ prajām ityādi pāṭhaḥ || tataḥ kāyena vāceti kṛta⟪ṃ⟫karma samarpayet || (fol. 5r5–7)
Colophon
iti tīrthaśrāddhavidhiḥ || śubhaṃ (fol. 5r7)
Microfilm Details
Reel No. A 446/38
Date of Filming 20-11-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 13-07-2009
Bibliography