A 446-38 Tīrthaśrāddhavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 446/38
Title: Tīrthaśrāddhavidhi
Dimensions: 26.8 x 11.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1527
Remarks:


Reel No. A 446-38 Inventory No. 77801

Title Tīrthaśrāddhavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.8 x 11.5 cm

Folios 5

Lines per Folio 8–9

Foliation figures in the lower right-hand margin while the word śrī is written in the upper left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/1527

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

atha tīrthaśrāddhaprayogaḥ ||

tatra prathamaṃ tīrthasamīpaṃ gatvā sāṣṭāṅgaṃ praṇamya puṣpaphalādihaste gṛhītvā gaṃgāditīrthaṃ prārthayet ||

oṁ

viṣṇoḥ pādaprasūtāsi gaṅge tripathagāminī(!)

brahmadraveti vikhyātā pāpaṃ me hara jāhnavi || (fol. 1v1–3)

End

oṁ yat kṛtaṃ tat sukṛtam astu yan na kṛtaṃ tad viṣṇoḥ prasādād brāhmaṇavacanāt sarvaṃ paripūrṇam astu pramādāt kurvatāṃ karma āyuḥ prajām ityādi pāṭhaḥ || tataḥ kāyena vāceti kṛta⟪ṃ⟫karma samarpayet || (fol. 5r5–7)

Colophon

iti tīrthaśrāddhavidhiḥ || śubhaṃ (fol. 5r7)

Microfilm Details

Reel No. A 446/38

Date of Filming 20-11-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 13-07-2009

Bibliography